स्मील् धातुरूपाणि - स्मीलँ निमेषणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मीलतात् / स्मीलताद् / स्मीलतु
स्मीलताम्
स्मीलन्तु
मध्यम
स्मीलतात् / स्मीलताद् / स्मील
स्मीलतम्
स्मीलत
उत्तम
स्मीलानि
स्मीलाव
स्मीलाम