स्मि धातुरूपाणि - ष्मिङ् ईषद्धसने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मयते
स्मयेते
स्मयन्ते
मध्यम
स्मयसे
स्मयेथे
स्मयध्वे
उत्तम
स्मये
स्मयावहे
स्मयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिष्मिये
सिष्मियाते
सिष्मियिरे
मध्यम
सिष्मियिषे
सिष्मियाथे
सिष्मियिढ्वे / सिष्मियिध्वे
उत्तम
सिष्मिये
सिष्मियिवहे
सिष्मियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मेता
स्मेतारौ
स्मेतारः
मध्यम
स्मेतासे
स्मेतासाथे
स्मेताध्वे
उत्तम
स्मेताहे
स्मेतास्वहे
स्मेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मेष्यते
स्मेष्येते
स्मेष्यन्ते
मध्यम
स्मेष्यसे
स्मेष्येथे
स्मेष्यध्वे
उत्तम
स्मेष्ये
स्मेष्यावहे
स्मेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मयताम्
स्मयेताम्
स्मयन्ताम्
मध्यम
स्मयस्व
स्मयेथाम्
स्मयध्वम्
उत्तम
स्मयै
स्मयावहै
स्मयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मयत
अस्मयेताम्
अस्मयन्त
मध्यम
अस्मयथाः
अस्मयेथाम्
अस्मयध्वम्
उत्तम
अस्मये
अस्मयावहि
अस्मयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मयेत
स्मयेयाताम्
स्मयेरन्
मध्यम
स्मयेथाः
स्मयेयाथाम्
स्मयेध्वम्
उत्तम
स्मयेय
स्मयेवहि
स्मयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मेषीष्ट
स्मेषीयास्ताम्
स्मेषीरन्
मध्यम
स्मेषीष्ठाः
स्मेषीयास्थाम्
स्मेषीढ्वम्
उत्तम
स्मेषीय
स्मेषीवहि
स्मेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मेष्ट
अस्मेषाताम्
अस्मेषत
मध्यम
अस्मेष्ठाः
अस्मेषाथाम्
अस्मेढ्वम्
उत्तम
अस्मेषि
अस्मेष्वहि
अस्मेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मेष्यत
अस्मेष्येताम्
अस्मेष्यन्त
मध्यम
अस्मेष्यथाः
अस्मेष्येथाम्
अस्मेष्यध्वम्
उत्तम
अस्मेष्ये
अस्मेष्यावहि
अस्मेष्यामहि