स्फिट् धातुरूपाणि - स्फिटँ स्नेहने इत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयति
स्फेटयतः
स्फेटयन्ति
मध्यम
स्फेटयसि
स्फेटयथः
स्फेटयथ
उत्तम
स्फेटयामि
स्फेटयावः
स्फेटयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रतुः / स्फेटयांचक्रतुः / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्रुः / स्फेटयांचक्रुः / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
मध्यम
स्फेटयाञ्चकर्थ / स्फेटयांचकर्थ / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चक्रथुः / स्फेटयांचक्रथुः / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्र / स्फेटयांचक्र / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
उत्तम
स्फेटयाञ्चकर / स्फेटयांचकर / स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृव / स्फेटयांचकृव / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृम / स्फेटयांचकृम / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयिता
स्फेटयितारौ
स्फेटयितारः
मध्यम
स्फेटयितासि
स्फेटयितास्थः
स्फेटयितास्थ
उत्तम
स्फेटयितास्मि
स्फेटयितास्वः
स्फेटयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयिष्यति
स्फेटयिष्यतः
स्फेटयिष्यन्ति
मध्यम
स्फेटयिष्यसि
स्फेटयिष्यथः
स्फेटयिष्यथ
उत्तम
स्फेटयिष्यामि
स्फेटयिष्यावः
स्फेटयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयतात् / स्फेटयताद् / स्फेटयतु
स्फेटयताम्
स्फेटयन्तु
मध्यम
स्फेटयतात् / स्फेटयताद् / स्फेटय
स्फेटयतम्
स्फेटयत
उत्तम
स्फेटयानि
स्फेटयाव
स्फेटयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फेटयत् / अस्फेटयद्
अस्फेटयताम्
अस्फेटयन्
मध्यम
अस्फेटयः
अस्फेटयतम्
अस्फेटयत
उत्तम
अस्फेटयम्
अस्फेटयाव
अस्फेटयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयेत् / स्फेटयेद्
स्फेटयेताम्
स्फेटयेयुः
मध्यम
स्फेटयेः
स्फेटयेतम्
स्फेटयेत
उत्तम
स्फेटयेयम्
स्फेटयेव
स्फेटयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेट्यात् / स्फेट्याद्
स्फेट्यास्ताम्
स्फेट्यासुः
मध्यम
स्फेट्याः
स्फेट्यास्तम्
स्फेट्यास्त
उत्तम
स्फेट्यासम्
स्फेट्यास्व
स्फेट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्फिटत् / अपिस्फिटद्
अपिस्फिटताम्
अपिस्फिटन्
मध्यम
अपिस्फिटः
अपिस्फिटतम्
अपिस्फिटत
उत्तम
अपिस्फिटम्
अपिस्फिटाव
अपिस्फिटाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फेटयिष्यत् / अस्फेटयिष्यद्
अस्फेटयिष्यताम्
अस्फेटयिष्यन्
मध्यम
अस्फेटयिष्यः
अस्फेटयिष्यतम्
अस्फेटयिष्यत
उत्तम
अस्फेटयिष्यम्
अस्फेटयिष्याव
अस्फेटयिष्याम