स्फिट् धातुरूपाणि - स्फिटँ स्नेहने इत्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयते
स्फेटयेते
स्फेटयन्ते
मध्यम
स्फेटयसे
स्फेटयेथे
स्फेटयध्वे
उत्तम
स्फेटये
स्फेटयावहे
स्फेटयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
मध्यम
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
उत्तम
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयिता
स्फेटयितारौ
स्फेटयितारः
मध्यम
स्फेटयितासे
स्फेटयितासाथे
स्फेटयिताध्वे
उत्तम
स्फेटयिताहे
स्फेटयितास्वहे
स्फेटयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयिष्यते
स्फेटयिष्येते
स्फेटयिष्यन्ते
मध्यम
स्फेटयिष्यसे
स्फेटयिष्येथे
स्फेटयिष्यध्वे
उत्तम
स्फेटयिष्ये
स्फेटयिष्यावहे
स्फेटयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयताम्
स्फेटयेताम्
स्फेटयन्ताम्
मध्यम
स्फेटयस्व
स्फेटयेथाम्
स्फेटयध्वम्
उत्तम
स्फेटयै
स्फेटयावहै
स्फेटयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फेटयत
अस्फेटयेताम्
अस्फेटयन्त
मध्यम
अस्फेटयथाः
अस्फेटयेथाम्
अस्फेटयध्वम्
उत्तम
अस्फेटये
अस्फेटयावहि
अस्फेटयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयेत
स्फेटयेयाताम्
स्फेटयेरन्
मध्यम
स्फेटयेथाः
स्फेटयेयाथाम्
स्फेटयेध्वम्
उत्तम
स्फेटयेय
स्फेटयेवहि
स्फेटयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फेटयिषीष्ट
स्फेटयिषीयास्ताम्
स्फेटयिषीरन्
मध्यम
स्फेटयिषीष्ठाः
स्फेटयिषीयास्थाम्
स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
उत्तम
स्फेटयिषीय
स्फेटयिषीवहि
स्फेटयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिस्फिटत
अपिस्फिटेताम्
अपिस्फिटन्त
मध्यम
अपिस्फिटथाः
अपिस्फिटेथाम्
अपिस्फिटध्वम्
उत्तम
अपिस्फिटे
अपिस्फिटावहि
अपिस्फिटामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फेटयिष्यत
अस्फेटयिष्येताम्
अस्फेटयिष्यन्त
मध्यम
अस्फेटयिष्यथाः
अस्फेटयिष्येथाम्
अस्फेटयिष्यध्वम्
उत्तम
अस्फेटयिष्ये
अस्फेटयिष्यावहि
अस्फेटयिष्यामहि