स्फिट् धातुरूपाणि - स्फिटँ स्नेहने इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयति
स्फेटयतः
स्फेटयन्ति
मध्यम
स्फेटयसि
स्फेटयथः
स्फेटयथ
उत्तम
स्फेटयामि
स्फेटयावः
स्फेटयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयते
स्फेटयेते
स्फेटयन्ते
मध्यम
स्फेटयसे
स्फेटयेथे
स्फेटयध्वे
उत्तम
स्फेटये
स्फेटयावहे
स्फेटयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्रतुः / स्फेटयांचक्रतुः / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्रुः / स्फेटयांचक्रुः / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
मध्यम
स्फेटयाञ्चकर्थ / स्फेटयांचकर्थ / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चक्रथुः / स्फेटयांचक्रथुः / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चक्र / स्फेटयांचक्र / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
उत्तम
स्फेटयाञ्चकर / स्फेटयांचकर / स्फेटयाञ्चकार / स्फेटयांचकार / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृव / स्फेटयांचकृव / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृम / स्फेटयांचकृम / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चक्राते / स्फेटयांचक्राते / स्फेटयाम्बभूवतुः / स्फेटयांबभूवतुः / स्फेटयामासतुः
स्फेटयाञ्चक्रिरे / स्फेटयांचक्रिरे / स्फेटयाम्बभूवुः / स्फेटयांबभूवुः / स्फेटयामासुः
मध्यम
स्फेटयाञ्चकृषे / स्फेटयांचकृषे / स्फेटयाम्बभूविथ / स्फेटयांबभूविथ / स्फेटयामासिथ
स्फेटयाञ्चक्राथे / स्फेटयांचक्राथे / स्फेटयाम्बभूवथुः / स्फेटयांबभूवथुः / स्फेटयामासथुः
स्फेटयाञ्चकृढ्वे / स्फेटयांचकृढ्वे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
उत्तम
स्फेटयाञ्चक्रे / स्फेटयांचक्रे / स्फेटयाम्बभूव / स्फेटयांबभूव / स्फेटयामास
स्फेटयाञ्चकृवहे / स्फेटयांचकृवहे / स्फेटयाम्बभूविव / स्फेटयांबभूविव / स्फेटयामासिव
स्फेटयाञ्चकृमहे / स्फेटयांचकृमहे / स्फेटयाम्बभूविम / स्फेटयांबभूविम / स्फेटयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयिता
स्फेटयितारौ
स्फेटयितारः
मध्यम
स्फेटयितासि
स्फेटयितास्थः
स्फेटयितास्थ
उत्तम
स्फेटयितास्मि
स्फेटयितास्वः
स्फेटयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयिता
स्फेटयितारौ
स्फेटयितारः
मध्यम
स्फेटयितासे
स्फेटयितासाथे
स्फेटयिताध्वे
उत्तम
स्फेटयिताहे
स्फेटयितास्वहे
स्फेटयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयिष्यति
स्फेटयिष्यतः
स्फेटयिष्यन्ति
मध्यम
स्फेटयिष्यसि
स्फेटयिष्यथः
स्फेटयिष्यथ
उत्तम
स्फेटयिष्यामि
स्फेटयिष्यावः
स्फेटयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयिष्यते
स्फेटयिष्येते
स्फेटयिष्यन्ते
मध्यम
स्फेटयिष्यसे
स्फेटयिष्येथे
स्फेटयिष्यध्वे
उत्तम
स्फेटयिष्ये
स्फेटयिष्यावहे
स्फेटयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयतात् / स्फेटयताद् / स्फेटयतु
स्फेटयताम्
स्फेटयन्तु
मध्यम
स्फेटयतात् / स्फेटयताद् / स्फेटय
स्फेटयतम्
स्फेटयत
उत्तम
स्फेटयानि
स्फेटयाव
स्फेटयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयताम्
स्फेटयेताम्
स्फेटयन्ताम्
मध्यम
स्फेटयस्व
स्फेटयेथाम्
स्फेटयध्वम्
उत्तम
स्फेटयै
स्फेटयावहै
स्फेटयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्फेटयत् / अस्फेटयद्
अस्फेटयताम्
अस्फेटयन्
मध्यम
अस्फेटयः
अस्फेटयतम्
अस्फेटयत
उत्तम
अस्फेटयम्
अस्फेटयाव
अस्फेटयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्फेटयत
अस्फेटयेताम्
अस्फेटयन्त
मध्यम
अस्फेटयथाः
अस्फेटयेथाम्
अस्फेटयध्वम्
उत्तम
अस्फेटये
अस्फेटयावहि
अस्फेटयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयेत् / स्फेटयेद्
स्फेटयेताम्
स्फेटयेयुः
मध्यम
स्फेटयेः
स्फेटयेतम्
स्फेटयेत
उत्तम
स्फेटयेयम्
स्फेटयेव
स्फेटयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयेत
स्फेटयेयाताम्
स्फेटयेरन्
मध्यम
स्फेटयेथाः
स्फेटयेयाथाम्
स्फेटयेध्वम्
उत्तम
स्फेटयेय
स्फेटयेवहि
स्फेटयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्फेट्यात् / स्फेट्याद्
स्फेट्यास्ताम्
स्फेट्यासुः
मध्यम
स्फेट्याः
स्फेट्यास्तम्
स्फेट्यास्त
उत्तम
स्फेट्यासम्
स्फेट्यास्व
स्फेट्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्फेटयिषीष्ट
स्फेटयिषीयास्ताम्
स्फेटयिषीरन्
मध्यम
स्फेटयिषीष्ठाः
स्फेटयिषीयास्थाम्
स्फेटयिषीढ्वम् / स्फेटयिषीध्वम्
उत्तम
स्फेटयिषीय
स्फेटयिषीवहि
स्फेटयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्फिटत् / अपिस्फिटद्
अपिस्फिटताम्
अपिस्फिटन्
मध्यम
अपिस्फिटः
अपिस्फिटतम्
अपिस्फिटत
उत्तम
अपिस्फिटम्
अपिस्फिटाव
अपिस्फिटाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्फिटत
अपिस्फिटेताम्
अपिस्फिटन्त
मध्यम
अपिस्फिटथाः
अपिस्फिटेथाम्
अपिस्फिटध्वम्
उत्तम
अपिस्फिटे
अपिस्फिटावहि
अपिस्फिटामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्फेटयिष्यत् / अस्फेटयिष्यद्
अस्फेटयिष्यताम्
अस्फेटयिष्यन्
मध्यम
अस्फेटयिष्यः
अस्फेटयिष्यतम्
अस्फेटयिष्यत
उत्तम
अस्फेटयिष्यम्
अस्फेटयिष्याव
अस्फेटयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्फेटयिष्यत
अस्फेटयिष्येताम्
अस्फेटयिष्यन्त
मध्यम
अस्फेटयिष्यथाः
अस्फेटयिष्येथाम्
अस्फेटयिष्यध्वम्
उत्तम
अस्फेटयिष्ये
अस्फेटयिष्यावहि
अस्फेटयिष्यामहि