स्पृह धातुरूपाणि - स्पृह ईप्सायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयति
स्पृहयतः
स्पृहयन्ति
मध्यम
स्पृहयसि
स्पृहयथः
स्पृहयथ
उत्तम
स्पृहयामि
स्पृहयावः
स्पृहयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्रतुः / स्पृहयांचक्रतुः / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रुः / स्पृहयांचक्रुः / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकर्थ / स्पृहयांचकर्थ / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्रथुः / स्पृहयांचक्रथुः / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चक्र / स्पृहयांचक्र / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चकर / स्पृहयांचकर / स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृव / स्पृहयांचकृव / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृम / स्पृहयांचकृम / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयिता
स्पृहयितारौ
स्पृहयितारः
मध्यम
स्पृहयितासि
स्पृहयितास्थः
स्पृहयितास्थ
उत्तम
स्पृहयितास्मि
स्पृहयितास्वः
स्पृहयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयिष्यति
स्पृहयिष्यतः
स्पृहयिष्यन्ति
मध्यम
स्पृहयिष्यसि
स्पृहयिष्यथः
स्पृहयिष्यथ
उत्तम
स्पृहयिष्यामि
स्पृहयिष्यावः
स्पृहयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयतात् / स्पृहयताद् / स्पृहयतु
स्पृहयताम्
स्पृहयन्तु
मध्यम
स्पृहयतात् / स्पृहयताद् / स्पृहय
स्पृहयतम्
स्पृहयत
उत्तम
स्पृहयाणि
स्पृहयाव
स्पृहयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पृहयत् / अस्पृहयद्
अस्पृहयताम्
अस्पृहयन्
मध्यम
अस्पृहयः
अस्पृहयतम्
अस्पृहयत
उत्तम
अस्पृहयम्
अस्पृहयाव
अस्पृहयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयेत् / स्पृहयेद्
स्पृहयेताम्
स्पृहयेयुः
मध्यम
स्पृहयेः
स्पृहयेतम्
स्पृहयेत
उत्तम
स्पृहयेयम्
स्पृहयेव
स्पृहयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृह्यात् / स्पृह्याद्
स्पृह्यास्ताम्
स्पृह्यासुः
मध्यम
स्पृह्याः
स्पृह्यास्तम्
स्पृह्यास्त
उत्तम
स्पृह्यासम्
स्पृह्यास्व
स्पृह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपस्पृहत् / अपस्पृहद्
अपस्पृहताम्
अपस्पृहन्
मध्यम
अपस्पृहः
अपस्पृहतम्
अपस्पृहत
उत्तम
अपस्पृहम्
अपस्पृहाव
अपस्पृहाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पृहयिष्यत् / अस्पृहयिष्यद्
अस्पृहयिष्यताम्
अस्पृहयिष्यन्
मध्यम
अस्पृहयिष्यः
अस्पृहयिष्यतम्
अस्पृहयिष्यत
उत्तम
अस्पृहयिष्यम्
अस्पृहयिष्याव
अस्पृहयिष्याम