स्पृह धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पृहयत् / अस्पृहयद्
अस्पृहयताम्
अस्पृहयन्
मध्यम
अस्पृहयः
अस्पृहयतम्
अस्पृहयत
उत्तम
अस्पृहयम्
अस्पृहयाव
अस्पृहयाम