स्पृह धातुरूपाणि

स्पृह ईप्सायाम् - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयति
स्पृहयतः
स्पृहयन्ति
मध्यम
स्पृहयसि
स्पृहयथः
स्पृहयथ
उत्तम
स्पृहयामि
स्पृहयावः
स्पृहयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयते
स्पृहयेते
स्पृहयन्ते
मध्यम
स्पृहयसे
स्पृहयेथे
स्पृहयध्वे
उत्तम
स्पृहये
स्पृहयावहे
स्पृहयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्रतुः / स्पृहयांचक्रतुः / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रुः / स्पृहयांचक्रुः / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकर्थ / स्पृहयांचकर्थ / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्रथुः / स्पृहयांचक्रथुः / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चक्र / स्पृहयांचक्र / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चकर / स्पृहयांचकर / स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृव / स्पृहयांचकृव / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृम / स्पृहयांचकृम / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिता
स्पृहयितारौ
स्पृहयितारः
मध्यम
स्पृहयितासि
स्पृहयितास्थः
स्पृहयितास्थ
उत्तम
स्पृहयितास्मि
स्पृहयितास्वः
स्पृहयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिता
स्पृहयितारौ
स्पृहयितारः
मध्यम
स्पृहयितासे
स्पृहयितासाथे
स्पृहयिताध्वे
उत्तम
स्पृहयिताहे
स्पृहयितास्वहे
स्पृहयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिष्यति
स्पृहयिष्यतः
स्पृहयिष्यन्ति
मध्यम
स्पृहयिष्यसि
स्पृहयिष्यथः
स्पृहयिष्यथ
उत्तम
स्पृहयिष्यामि
स्पृहयिष्यावः
स्पृहयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिष्यते
स्पृहयिष्येते
स्पृहयिष्यन्ते
मध्यम
स्पृहयिष्यसे
स्पृहयिष्येथे
स्पृहयिष्यध्वे
उत्तम
स्पृहयिष्ये
स्पृहयिष्यावहे
स्पृहयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयतात् / स्पृहयताद् / स्पृहयतु
स्पृहयताम्
स्पृहयन्तु
मध्यम
स्पृहयतात् / स्पृहयताद् / स्पृहय
स्पृहयतम्
स्पृहयत
उत्तम
स्पृहयाणि
स्पृहयाव
स्पृहयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयताम्
स्पृहयेताम्
स्पृहयन्ताम्
मध्यम
स्पृहयस्व
स्पृहयेथाम्
स्पृहयध्वम्
उत्तम
स्पृहयै
स्पृहयावहै
स्पृहयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्पृहयत् / अस्पृहयद्
अस्पृहयताम्
अस्पृहयन्
मध्यम
अस्पृहयः
अस्पृहयतम्
अस्पृहयत
उत्तम
अस्पृहयम्
अस्पृहयाव
अस्पृहयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पृहयत
अस्पृहयेताम्
अस्पृहयन्त
मध्यम
अस्पृहयथाः
अस्पृहयेथाम्
अस्पृहयध्वम्
उत्तम
अस्पृहये
अस्पृहयावहि
अस्पृहयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयेत् / स्पृहयेद्
स्पृहयेताम्
स्पृहयेयुः
मध्यम
स्पृहयेः
स्पृहयेतम्
स्पृहयेत
उत्तम
स्पृहयेयम्
स्पृहयेव
स्पृहयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयेत
स्पृहयेयाताम्
स्पृहयेरन्
मध्यम
स्पृहयेथाः
स्पृहयेयाथाम्
स्पृहयेध्वम्
उत्तम
स्पृहयेय
स्पृहयेवहि
स्पृहयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृह्यात् / स्पृह्याद्
स्पृह्यास्ताम्
स्पृह्यासुः
मध्यम
स्पृह्याः
स्पृह्यास्तम्
स्पृह्यास्त
उत्तम
स्पृह्यासम्
स्पृह्यास्व
स्पृह्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिषीष्ट
स्पृहयिषीयास्ताम्
स्पृहयिषीरन्
मध्यम
स्पृहयिषीष्ठाः
स्पृहयिषीयास्थाम्
स्पृहयिषीढ्वम् / स्पृहयिषीध्वम्
उत्तम
स्पृहयिषीय
स्पृहयिषीवहि
स्पृहयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपस्पृहत् / अपस्पृहद्
अपस्पृहताम्
अपस्पृहन्
मध्यम
अपस्पृहः
अपस्पृहतम्
अपस्पृहत
उत्तम
अपस्पृहम्
अपस्पृहाव
अपस्पृहाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपस्पृहत
अपस्पृहेताम्
अपस्पृहन्त
मध्यम
अपस्पृहथाः
अपस्पृहेथाम्
अपस्पृहध्वम्
उत्तम
अपस्पृहे
अपस्पृहावहि
अपस्पृहामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्पृहयिष्यत् / अस्पृहयिष्यद्
अस्पृहयिष्यताम्
अस्पृहयिष्यन्
मध्यम
अस्पृहयिष्यः
अस्पृहयिष्यतम्
अस्पृहयिष्यत
उत्तम
अस्पृहयिष्यम्
अस्पृहयिष्याव
अस्पृहयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पृहयिष्यत
अस्पृहयिष्येताम्
अस्पृहयिष्यन्त
मध्यम
अस्पृहयिष्यथाः
अस्पृहयिष्येथाम्
अस्पृहयिष्यध्वम्
उत्तम
अस्पृहयिष्ये
अस्पृहयिष्यावहि
अस्पृहयिष्यामहि