स्पश् धातुरूपाणि - स्पशँ बाधनस्पर्शनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशति
स्पशतः
स्पशन्ति
मध्यम
स्पशसि
स्पशथः
स्पशथ
उत्तम
स्पशामि
स्पशावः
स्पशामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पस्पाश
पस्पशतुः
पस्पशुः
मध्यम
पस्पशिथ
पस्पशथुः
पस्पश
उत्तम
पस्पश / पस्पाश
पस्पशिव
पस्पशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशिता
स्पशितारौ
स्पशितारः
मध्यम
स्पशितासि
स्पशितास्थः
स्पशितास्थ
उत्तम
स्पशितास्मि
स्पशितास्वः
स्पशितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशिष्यति
स्पशिष्यतः
स्पशिष्यन्ति
मध्यम
स्पशिष्यसि
स्पशिष्यथः
स्पशिष्यथ
उत्तम
स्पशिष्यामि
स्पशिष्यावः
स्पशिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशतात् / स्पशताद् / स्पशतु
स्पशताम्
स्पशन्तु
मध्यम
स्पशतात् / स्पशताद् / स्पश
स्पशतम्
स्पशत
उत्तम
स्पशानि
स्पशाव
स्पशाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पशत् / अस्पशद्
अस्पशताम्
अस्पशन्
मध्यम
अस्पशः
अस्पशतम्
अस्पशत
उत्तम
अस्पशम्
अस्पशाव
अस्पशाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशेत् / स्पशेद्
स्पशेताम्
स्पशेयुः
मध्यम
स्पशेः
स्पशेतम्
स्पशेत
उत्तम
स्पशेयम्
स्पशेव
स्पशेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पश्यात् / स्पश्याद्
स्पश्यास्ताम्
स्पश्यासुः
मध्यम
स्पश्याः
स्पश्यास्तम्
स्पश्यास्त
उत्तम
स्पश्यासम्
स्पश्यास्व
स्पश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाशीत् / अस्पाशीद् / अस्पशीत् / अस्पशीद्
अस्पाशिष्टाम् / अस्पशिष्टाम्
अस्पाशिषुः / अस्पशिषुः
मध्यम
अस्पाशीः / अस्पशीः
अस्पाशिष्टम् / अस्पशिष्टम्
अस्पाशिष्ट / अस्पशिष्ट
उत्तम
अस्पाशिषम् / अस्पशिषम्
अस्पाशिष्व / अस्पशिष्व
अस्पाशिष्म / अस्पशिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पशिष्यत् / अस्पशिष्यद्
अस्पशिष्यताम्
अस्पशिष्यन्
मध्यम
अस्पशिष्यः
अस्पशिष्यतम्
अस्पशिष्यत
उत्तम
अस्पशिष्यम्
अस्पशिष्याव
अस्पशिष्याम