स्थल् धातुरूपाणि - ष्ठलँ स्थाने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थलति
स्थलतः
स्थलन्ति
मध्यम
स्थलसि
स्थलथः
स्थलथ
उत्तम
स्थलामि
स्थलावः
स्थलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्थाल
तस्थलतुः
तस्थलुः
मध्यम
तस्थलिथ
तस्थलथुः
तस्थल
उत्तम
तस्थल / तस्थाल
तस्थलिव
तस्थलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थलिता
स्थलितारौ
स्थलितारः
मध्यम
स्थलितासि
स्थलितास्थः
स्थलितास्थ
उत्तम
स्थलितास्मि
स्थलितास्वः
स्थलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थलिष्यति
स्थलिष्यतः
स्थलिष्यन्ति
मध्यम
स्थलिष्यसि
स्थलिष्यथः
स्थलिष्यथ
उत्तम
स्थलिष्यामि
स्थलिष्यावः
स्थलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थलतात् / स्थलताद् / स्थलतु
स्थलताम्
स्थलन्तु
मध्यम
स्थलतात् / स्थलताद् / स्थल
स्थलतम्
स्थलत
उत्तम
स्थलानि
स्थलाव
स्थलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थलत् / अस्थलद्
अस्थलताम्
अस्थलन्
मध्यम
अस्थलः
अस्थलतम्
अस्थलत
उत्तम
अस्थलम्
अस्थलाव
अस्थलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्थलेत् / स्थलेद्
स्थलेताम्
स्थलेयुः
मध्यम
स्थलेः
स्थलेतम्
स्थलेत
उत्तम
स्थलेयम्
स्थलेव
स्थलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्थल्यात् / स्थल्याद्
स्थल्यास्ताम्
स्थल्यासुः
मध्यम
स्थल्याः
स्थल्यास्तम्
स्थल्यास्त
उत्तम
स्थल्यासम्
स्थल्यास्व
स्थल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थालीत् / अस्थालीद्
अस्थालिष्टाम्
अस्थालिषुः
मध्यम
अस्थालीः
अस्थालिष्टम्
अस्थालिष्ट
उत्तम
अस्थालिषम्
अस्थालिष्व
अस्थालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थलिष्यत् / अस्थलिष्यद्
अस्थलिष्यताम्
अस्थलिष्यन्
मध्यम
अस्थलिष्यः
अस्थलिष्यतम्
अस्थलिष्यत
उत्तम
अस्थलिष्यम्
अस्थलिष्याव
अस्थलिष्याम