स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थगति
स्थगतः
स्थगन्ति
मध्यम
स्थगसि
स्थगथः
स्थगथ
उत्तम
स्थगामि
स्थगावः
स्थगामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्थाग
तस्थगतुः
तस्थगुः
मध्यम
तस्थगिथ
तस्थगथुः
तस्थग
उत्तम
तस्थग / तस्थाग
तस्थगिव
तस्थगिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थगिता
स्थगितारौ
स्थगितारः
मध्यम
स्थगितासि
स्थगितास्थः
स्थगितास्थ
उत्तम
स्थगितास्मि
स्थगितास्वः
स्थगितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थगिष्यति
स्थगिष्यतः
स्थगिष्यन्ति
मध्यम
स्थगिष्यसि
स्थगिष्यथः
स्थगिष्यथ
उत्तम
स्थगिष्यामि
स्थगिष्यावः
स्थगिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्थगतात् / स्थगताद् / स्थगतु
स्थगताम्
स्थगन्तु
मध्यम
स्थगतात् / स्थगताद् / स्थग
स्थगतम्
स्थगत
उत्तम
स्थगानि
स्थगाव
स्थगाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थगत् / अस्थगद्
अस्थगताम्
अस्थगन्
मध्यम
अस्थगः
अस्थगतम्
अस्थगत
उत्तम
अस्थगम्
अस्थगाव
अस्थगाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्थगेत् / स्थगेद्
स्थगेताम्
स्थगेयुः
मध्यम
स्थगेः
स्थगेतम्
स्थगेत
उत्तम
स्थगेयम्
स्थगेव
स्थगेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्थग्यात् / स्थग्याद्
स्थग्यास्ताम्
स्थग्यासुः
मध्यम
स्थग्याः
स्थग्यास्तम्
स्थग्यास्त
उत्तम
स्थग्यासम्
स्थग्यास्व
स्थग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थगीत् / अस्थगीद्
अस्थगिष्टाम्
अस्थगिषुः
मध्यम
अस्थगीः
अस्थगिष्टम्
अस्थगिष्ट
उत्तम
अस्थगिषम्
अस्थगिष्व
अस्थगिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्थगिष्यत् / अस्थगिष्यद्
अस्थगिष्यताम्
अस्थगिष्यन्
मध्यम
अस्थगिष्यः
अस्थगिष्यतम्
अस्थगिष्यत
उत्तम
अस्थगिष्यम्
अस्थगिष्याव
अस्थगिष्याम