स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्थग्यात् / स्थग्याद्
स्थग्यास्ताम्
स्थग्यासुः
मध्यम
स्थग्याः
स्थग्यास्तम्
स्थग्यास्त
उत्तम
स्थग्यासम्
स्थग्यास्व
स्थग्यास्म