स्त्रक्ष् धातुरूपाणि - ष्ट्रक्षँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्रक्ष्यात् / स्त्रक्ष्याद्
स्त्रक्ष्यास्ताम्
स्त्रक्ष्यासुः
मध्यम
स्त्रक्ष्याः
स्त्रक्ष्यास्तम्
स्त्रक्ष्यास्त
उत्तम
स्त्रक्ष्यासम्
स्त्रक्ष्यास्व
स्त्रक्ष्यास्म