स्त्यै धातुरूपाणि - ष्ट्यै शब्दसङ्घातयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्यायेत् / स्त्यायेद्
स्त्यायेताम्
स्त्यायेयुः
मध्यम
स्त्यायेः
स्त्यायेतम्
स्त्यायेत
उत्तम
स्त्यायेयम्
स्त्यायेव
स्त्यायेम