स्त्यै धातुरूपाणि - ष्ट्यै शब्दसङ्घातयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्येयात् / स्त्येयाद् / स्त्यायात् / स्त्यायाद्
स्त्येयास्ताम् / स्त्यायास्ताम्
स्त्येयासुः / स्त्यायासुः
मध्यम
स्त्येयाः / स्त्यायाः
स्त्येयास्तम् / स्त्यायास्तम्
स्त्येयास्त / स्त्यायास्त
उत्तम
स्त्येयासम् / स्त्यायासम्
स्त्येयास्व / स्त्यायास्व
स्त्येयास्म / स्त्यायास्म