स्तोम् धातुरूपाणि - स्तोमँ श्लाघायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयति
स्तुमयतः
स्तुमयन्ति
मध्यम
स्तुमयसि
स्तुमयथः
स्तुमयथ
उत्तम
स्तुमयामि
स्तुमयावः
स्तुमयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
मध्यम
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
उत्तम
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
मध्यम
स्तुमयितासि
स्तुमयितास्थः
स्तुमयितास्थ
उत्तम
स्तुमयितास्मि
स्तुमयितास्वः
स्तुमयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयिष्यति
स्तुमयिष्यतः
स्तुमयिष्यन्ति
मध्यम
स्तुमयिष्यसि
स्तुमयिष्यथः
स्तुमयिष्यथ
उत्तम
स्तुमयिष्यामि
स्तुमयिष्यावः
स्तुमयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
स्तुमयताम्
स्तुमयन्तु
मध्यम
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तुमयतम्
स्तुमयत
उत्तम
स्तुमयानि
स्तुमयाव
स्तुमयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुमयत् / अस्तुमयद्
अस्तुमयताम्
अस्तुमयन्
मध्यम
अस्तुमयः
अस्तुमयतम्
अस्तुमयत
उत्तम
अस्तुमयम्
अस्तुमयाव
अस्तुमयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुमयेत् / स्तुमयेद्
स्तुमयेताम्
स्तुमयेयुः
मध्यम
स्तुमयेः
स्तुमयेतम्
स्तुमयेत
उत्तम
स्तुमयेयम्
स्तुमयेव
स्तुमयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुम्यात् / स्तुम्याद्
स्तुम्यास्ताम्
स्तुम्यासुः
मध्यम
स्तुम्याः
स्तुम्यास्तम्
स्तुम्यास्त
उत्तम
स्तुम्यासम्
स्तुम्यास्व
स्तुम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुस्तुमत् / अतुस्तुमद्
अतुस्तुमताम्
अतुस्तुमन्
मध्यम
अतुस्तुमः
अतुस्तुमतम्
अतुस्तुमत
उत्तम
अतुस्तुमम्
अतुस्तुमाव
अतुस्तुमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तुमयिष्यताम्
अस्तुमयिष्यन्
मध्यम
अस्तुमयिष्यः
अस्तुमयिष्यतम्
अस्तुमयिष्यत
उत्तम
अस्तुमयिष्यम्
अस्तुमयिष्याव
अस्तुमयिष्याम