स्तृ धातुरूपाणि - स्तृञ् आच्छादने - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तरिषीष्ट / स्तृषीष्ट
स्तरिषीयास्ताम् / स्तृषीयास्ताम्
स्तरिषीरन् / स्तृषीरन्
मध्यम
स्तरिषीष्ठाः / स्तृषीष्ठाः
स्तरिषीयास्थाम् / स्तृषीयास्थाम्
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तृषीढ्वम्
उत्तम
स्तरिषीय / स्तृषीय
स्तरिषीवहि / स्तृषीवहि
स्तरिषीमहि / स्तृषीमहि