स्तृक्ष् धातुरूपाणि - ष्टृक्षँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तृक्षिष्यति
स्तृक्षिष्यतः
स्तृक्षिष्यन्ति
मध्यम
स्तृक्षिष्यसि
स्तृक्षिष्यथः
स्तृक्षिष्यथ
उत्तम
स्तृक्षिष्यामि
स्तृक्षिष्यावः
स्तृक्षिष्यामः