स्तु धातुरूपाणि - ष्टुञ् स्तुतौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तवीति / स्तौति
स्तुवीतः / स्तुतः
स्तुवन्ति
मध्यम
स्तवीषि / स्तौषि
स्तुवीथः / स्तुथः
स्तुवीथ / स्तुथ
उत्तम
स्तवीमि / स्तौमि
स्तुवीवः / स्तुवः
स्तुवीमः / स्तुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुष्टाव
तुष्टुवतुः
तुष्टुवुः
मध्यम
तुष्टोथ
तुष्टुवथुः
तुष्टुव
उत्तम
तुष्टव / तुष्टाव
तुष्टुव
तुष्टुम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तोता
स्तोतारौ
स्तोतारः
मध्यम
स्तोतासि
स्तोतास्थः
स्तोतास्थ
उत्तम
स्तोतास्मि
स्तोतास्वः
स्तोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तोष्यति
स्तोष्यतः
स्तोष्यन्ति
मध्यम
स्तोष्यसि
स्तोष्यथः
स्तोष्यथ
उत्तम
स्तोष्यामि
स्तोष्यावः
स्तोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु
स्तुवीताम् / स्तुताम्
स्तुवन्तु
मध्यम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तुवीहि / स्तुहि
स्तुवीतम् / स्तुतम्
स्तुवीत / स्तुत
उत्तम
स्तवानि
स्तवाव
स्तवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अस्तुवीताम् / अस्तुताम्
अस्तुवन्
मध्यम
अस्तवीः / अस्तौः
अस्तुवीतम् / अस्तुतम्
अस्तुवीत / अस्तुत
उत्तम
अस्तवम्
अस्तुवीव / अस्तुव
अस्तुवीम / अस्तुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
स्तुवीयाताम् / स्तुयाताम्
स्तुवीयुः / स्तुयुः
मध्यम
स्तुवीयाः / स्तुयाः
स्तुवीयातम् / स्तुयातम्
स्तुवीयात / स्तुयात
उत्तम
स्तुवीयाम् / स्तुयाम्
स्तुवीयाव / स्तुयाव
स्तुवीयाम / स्तुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तूयात् / स्तूयाद्
स्तूयास्ताम्
स्तूयासुः
मध्यम
स्तूयाः
स्तूयास्तम्
स्तूयास्त
उत्तम
स्तूयासम्
स्तूयास्व
स्तूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तावीत् / अस्तावीद्
अस्ताविष्टाम्
अस्ताविषुः
मध्यम
अस्तावीः
अस्ताविष्टम्
अस्ताविष्ट
उत्तम
अस्ताविषम्
अस्ताविष्व
अस्ताविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तोष्यत् / अस्तोष्यद्
अस्तोष्यताम्
अस्तोष्यन्
मध्यम
अस्तोष्यः
अस्तोष्यतम्
अस्तोष्यत
उत्तम
अस्तोष्यम्
अस्तोष्याव
अस्तोष्याम