स्तु धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तवीति / स्तौति
स्तुवीतः / स्तुतः
स्तुवन्ति
मध्यम
स्तवीषि / स्तौषि
स्तुवीथः / स्तुथः
स्तुवीथ / स्तुथ
उत्तम
स्तवीमि / स्तौमि
स्तुवीवः / स्तुवः
स्तुवीमः / स्तुमः