स्तु धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
स्तुवीयाताम् / स्तुयाताम्
स्तुवीयुः / स्तुयुः
मध्यम
स्तुवीयाः / स्तुयाः
स्तुवीयातम् / स्तुयातम्
स्तुवीयात / स्तुयात
उत्तम
स्तुवीयाम् / स्तुयाम्
स्तुवीयाव / स्तुयाव
स्तुवीयाम / स्तुयाम