स्तु धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु
स्तुवीताम् / स्तुताम्
स्तुवन्तु
मध्यम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तुवीहि / स्तुहि
स्तुवीतम् / स्तुतम्
स्तुवीत / स्तुत
उत्तम
स्तवानि
स्तवाव
स्तवाम