स्तु धातुरूपाणि

ष्टुञ् स्तुतौ - अदादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तवीति / स्तौति
स्तुवीतः / स्तुतः
स्तुवन्ति
मध्यम
स्तवीषि / स्तौषि
स्तुवीथः / स्तुथः
स्तुवीथ / स्तुथ
उत्तम
स्तवीमि / स्तौमि
स्तुवीवः / स्तुवः
स्तुवीमः / स्तुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुवीते / स्तुते
स्तुवाते
स्तुवते
मध्यम
स्तुवीषे / स्तुषे
स्तुवाथे
स्तुवीध्वे / स्तुध्वे
उत्तम
स्तुवे
स्तुवीवहे / स्तुवहे
स्तुवीमहे / स्तुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुष्टाव
तुष्टुवतुः
तुष्टुवुः
मध्यम
तुष्टोथ
तुष्टुवथुः
तुष्टुव
उत्तम
तुष्टव / तुष्टाव
तुष्टुव
तुष्टुम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुष्टुवे
तुष्टुवाते
तुष्टुविरे
मध्यम
तुष्टुषे
तुष्टुवाथे
तुष्टुढ्वे
उत्तम
तुष्टुवे
तुष्टुवहे
तुष्टुमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तोता
स्तोतारौ
स्तोतारः
मध्यम
स्तोतासि
स्तोतास्थः
स्तोतास्थ
उत्तम
स्तोतास्मि
स्तोतास्वः
स्तोतास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तोता
स्तोतारौ
स्तोतारः
मध्यम
स्तोतासे
स्तोतासाथे
स्तोताध्वे
उत्तम
स्तोताहे
स्तोतास्वहे
स्तोतास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तोष्यति
स्तोष्यतः
स्तोष्यन्ति
मध्यम
स्तोष्यसि
स्तोष्यथः
स्तोष्यथ
उत्तम
स्तोष्यामि
स्तोष्यावः
स्तोष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तोष्यते
स्तोष्येते
स्तोष्यन्ते
मध्यम
स्तोष्यसे
स्तोष्येथे
स्तोष्यध्वे
उत्तम
स्तोष्ये
स्तोष्यावहे
स्तोष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु
स्तुवीताम् / स्तुताम्
स्तुवन्तु
मध्यम
स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तुवीहि / स्तुहि
स्तुवीतम् / स्तुतम्
स्तुवीत / स्तुत
उत्तम
स्तवानि
स्तवाव
स्तवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुवीताम् / स्तुताम्
स्तुवाताम्
स्तुवताम्
मध्यम
स्तुवीष्व / स्तुष्व
स्तुवाथाम्
स्तुवीध्वम् / स्तुध्वम्
उत्तम
स्तवै
स्तवावहै
स्तवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद्
अस्तुवीताम् / अस्तुताम्
अस्तुवन्
मध्यम
अस्तवीः / अस्तौः
अस्तुवीतम् / अस्तुतम्
अस्तुवीत / अस्तुत
उत्तम
अस्तवम्
अस्तुवीव / अस्तुव
अस्तुवीम / अस्तुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तुवीत / अस्तुत
अस्तुवाताम्
अस्तुवत
मध्यम
अस्तुवीथाः / अस्तुथाः
अस्तुवाथाम्
अस्तुवीध्वम् / अस्तुध्वम्
उत्तम
अस्तुवि
अस्तुवीवहि / अस्तुवहि
अस्तुवीमहि / अस्तुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद्
स्तुवीयाताम् / स्तुयाताम्
स्तुवीयुः / स्तुयुः
मध्यम
स्तुवीयाः / स्तुयाः
स्तुवीयातम् / स्तुयातम्
स्तुवीयात / स्तुयात
उत्तम
स्तुवीयाम् / स्तुयाम्
स्तुवीयाव / स्तुयाव
स्तुवीयाम / स्तुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुवीत
स्तुवीयाताम्
स्तुवीरन्
मध्यम
स्तुवीथाः
स्तुवीयाथाम्
स्तुवीध्वम्
उत्तम
स्तुवीय
स्तुवीवहि
स्तुवीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तूयात् / स्तूयाद्
स्तूयास्ताम्
स्तूयासुः
मध्यम
स्तूयाः
स्तूयास्तम्
स्तूयास्त
उत्तम
स्तूयासम्
स्तूयास्व
स्तूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तोषीष्ट
स्तोषीयास्ताम्
स्तोषीरन्
मध्यम
स्तोषीष्ठाः
स्तोषीयास्थाम्
स्तोषीढ्वम्
उत्तम
स्तोषीय
स्तोषीवहि
स्तोषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्तावीत् / अस्तावीद्
अस्ताविष्टाम्
अस्ताविषुः
मध्यम
अस्तावीः
अस्ताविष्टम्
अस्ताविष्ट
उत्तम
अस्ताविषम्
अस्ताविष्व
अस्ताविष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तोष्ट
अस्तोषाताम्
अस्तोषत
मध्यम
अस्तोष्ठाः
अस्तोषाथाम्
अस्तोढ्वम्
उत्तम
अस्तोषि
अस्तोष्वहि
अस्तोष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्तोष्यत् / अस्तोष्यद्
अस्तोष्यताम्
अस्तोष्यन्
मध्यम
अस्तोष्यः
अस्तोष्यतम्
अस्तोष्यत
उत्तम
अस्तोष्यम्
अस्तोष्याव
अस्तोष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तोष्यत
अस्तोष्येताम्
अस्तोष्यन्त
मध्यम
अस्तोष्यथाः
अस्तोष्येथाम्
अस्तोष्यध्वम्
उत्तम
अस्तोष्ये
अस्तोष्यावहि
अस्तोष्यामहि