स्तुभ् धातुरूपाणि - ष्टुभुँ स्तम्भे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तोभिषीष्ट
स्तोभिषीयास्ताम्
स्तोभिषीरन्
मध्यम
स्तोभिषीष्ठाः
स्तोभिषीयास्थाम्
स्तोभिषीध्वम्
उत्तम
स्तोभिषीय
स्तोभिषीवहि
स्तोभिषीमहि