स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तोचिषीष्ट
स्तोचिषीयास्ताम्
स्तोचिषीरन्
मध्यम
स्तोचिषीष्ठाः
स्तोचिषीयास्थाम्
स्तोचिषीध्वम्
उत्तम
स्तोचिषीय
स्तोचिषीवहि
स्तोचिषीमहि