स्तिप् धातुरूपाणि - ष्टिपृँ क्षरणार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तेपिषीष्ट
स्तेपिषीयास्ताम्
स्तेपिषीरन्
मध्यम
स्तेपिषीष्ठाः
स्तेपिषीयास्थाम्
स्तेपिषीध्वम्
उत्तम
स्तेपिषीय
स्तेपिषीवहि
स्तेपिषीमहि