स्तम् धातुरूपाणि - ष्टमँ अवैकल्ये वैकल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तमति
स्तमतः
स्तमन्ति
मध्यम
स्तमसि
स्तमथः
स्तमथ
उत्तम
स्तमामि
स्तमावः
स्तमामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्ताम
तस्तमतुः
तस्तमुः
मध्यम
तस्तमिथ
तस्तमथुः
तस्तम
उत्तम
तस्तम / तस्ताम
तस्तमिव
तस्तमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तमिता
स्तमितारौ
स्तमितारः
मध्यम
स्तमितासि
स्तमितास्थः
स्तमितास्थ
उत्तम
स्तमितास्मि
स्तमितास्वः
स्तमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तमिष्यति
स्तमिष्यतः
स्तमिष्यन्ति
मध्यम
स्तमिष्यसि
स्तमिष्यथः
स्तमिष्यथ
उत्तम
स्तमिष्यामि
स्तमिष्यावः
स्तमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तमतात् / स्तमताद् / स्तमतु
स्तमताम्
स्तमन्तु
मध्यम
स्तमतात् / स्तमताद् / स्तम
स्तमतम्
स्तमत
उत्तम
स्तमानि
स्तमाव
स्तमाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तमत् / अस्तमद्
अस्तमताम्
अस्तमन्
मध्यम
अस्तमः
अस्तमतम्
अस्तमत
उत्तम
अस्तमम्
अस्तमाव
अस्तमाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तमेत् / स्तमेद्
स्तमेताम्
स्तमेयुः
मध्यम
स्तमेः
स्तमेतम्
स्तमेत
उत्तम
स्तमेयम्
स्तमेव
स्तमेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्यात् / स्तम्याद्
स्तम्यास्ताम्
स्तम्यासुः
मध्यम
स्तम्याः
स्तम्यास्तम्
स्तम्यास्त
उत्तम
स्तम्यासम्
स्तम्यास्व
स्तम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तमीत् / अस्तमीद्
अस्तमिष्टाम्
अस्तमिषुः
मध्यम
अस्तमीः
अस्तमिष्टम्
अस्तमिष्ट
उत्तम
अस्तमिषम्
अस्तमिष्व
अस्तमिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तमिष्यत् / अस्तमिष्यद्
अस्तमिष्यताम्
अस्तमिष्यन्
मध्यम
अस्तमिष्यः
अस्तमिष्यतम्
अस्तमिष्यत
उत्तम
अस्तमिष्यम्
अस्तमिष्याव
अस्तमिष्याम