स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नुते / स्तभ्नीते
स्तभ्नुवाते / स्तभ्नाते
स्तभ्नुवते / स्तभ्नते
मध्यम
स्तभ्नुषे / स्तभ्नीषे
स्तभ्नुवाथे / स्तभ्नाथे
स्तभ्नुध्वे / स्तभ्नीध्वे
उत्तम
स्तभ्नुवे / स्तभ्ने
स्तभ्नुवहे / स्तभ्नीवहे
स्तभ्नुमहे / स्तभ्नीमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्तम्भे
तस्तम्भाते
तस्तम्भिरे
मध्यम
तस्तम्भिषे
तस्तम्भाथे
तस्तम्भिध्वे
उत्तम
तस्तम्भे
तस्तम्भिवहे
तस्तम्भिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्ब्धा
स्तम्ब्धारौ
स्तम्ब्धारः
मध्यम
स्तम्ब्धासे
स्तम्ब्धासाथे
स्तम्ब्धाध्वे
उत्तम
स्तम्ब्धाहे
स्तम्ब्धास्वहे
स्तम्ब्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्प्स्यते
स्तम्प्स्येते
स्तम्प्स्यन्ते
मध्यम
स्तम्प्स्यसे
स्तम्प्स्येथे
स्तम्प्स्यध्वे
उत्तम
स्तम्प्स्ये
स्तम्प्स्यावहे
स्तम्प्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवाताम् / स्तभ्नाताम्
स्तभ्नुवताम् / स्तभ्नताम्
मध्यम
स्तभ्नुष्व / स्तभ्नीष्व
स्तभ्नुवाथाम् / स्तभ्नाथाम्
स्तभ्नुध्वम् / स्तभ्नीध्वम्
उत्तम
स्तभ्नवै / स्तभ्नै
स्तभ्नवावहै / स्तभ्नावहै
स्तभ्नवामहै / स्तभ्नामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तभ्नुत / अस्तभ्नीत
अस्तभ्नुवाताम् / अस्तभ्नाताम्
अस्तभ्नुवत / अस्तभ्नत
मध्यम
अस्तभ्नुथाः / अस्तभ्नीथाः
अस्तभ्नुवाथाम् / अस्तभ्नाथाम्
अस्तभ्नुध्वम् / अस्तभ्नीध्वम्
उत्तम
अस्तभ्नुवि / अस्तभ्नि
अस्तभ्नुवहि / अस्तभ्नीवहि
अस्तभ्नुमहि / अस्तभ्नीमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नुवीत / स्तभ्नीत
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीरन् / स्तभ्नीरन्
मध्यम
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
उत्तम
स्तभ्नुवीय / स्तभ्नीय
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्नुवीमहि / स्तभ्नीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्प्सीष्ट
स्तम्प्सीयास्ताम्
स्तम्प्सीरन्
मध्यम
स्तम्प्सीष्ठाः
स्तम्प्सीयास्थाम्
स्तम्प्सीध्वम्
उत्तम
स्तम्प्सीय
स्तम्प्सीवहि
स्तम्प्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तम्ब्ध
अस्तम्प्साताम्
अस्तम्प्सत
मध्यम
अस्तम्ब्धाः
अस्तम्प्साथाम्
अस्तम्ब्ध्वम्
उत्तम
अस्तम्प्सि
अस्तम्प्स्वहि
अस्तम्प्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तम्प्स्यत
अस्तम्प्स्येताम्
अस्तम्प्स्यन्त
मध्यम
अस्तम्प्स्यथाः
अस्तम्प्स्येथाम्
अस्तम्प्स्यध्वम्
उत्तम
अस्तम्प्स्ये
अस्तम्प्स्यावहि
अस्तम्प्स्यामहि