स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्नुयात् / स्तभ्नुयाद् / स्तभ्नीयात् / स्तभ्नीयाद्
स्तभ्नुयाताम् / स्तभ्नीयाताम्
स्तभ्नुयुः / स्तभ्नीयुः
मध्यम
स्तभ्नुयाः / स्तभ्नीयाः
स्तभ्नुयातम् / स्तभ्नीयातम्
स्तभ्नुयात / स्तभ्नीयात
उत्तम
स्तभ्नुयाम् / स्तभ्नीयाम्
स्तभ्नुयाव / स्तभ्नीयाव
स्तभ्नुयाम / स्तभ्नीयाम