स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नोतु / स्तभ्नातु
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवन्तु / स्तभ्नन्तु
मध्यम
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नुहि / स्तभान
स्तभ्नुतम् / स्तभ्नीतम्
स्तभ्नुत / स्तभ्नीत
उत्तम
स्तभ्नवानि / स्तभ्नानि
स्तभ्नवाव / स्तभ्नाव
स्तभ्नवाम / स्तभ्नाम