स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवाताम् / स्तभ्नाताम्
स्तभ्नुवताम् / स्तभ्नताम्
मध्यम
स्तभ्नुष्व / स्तभ्नीष्व
स्तभ्नुवाथाम् / स्तभ्नाथाम्
स्तभ्नुध्वम् / स्तभ्नीध्वम्
उत्तम
स्तभ्नवै / स्तभ्नै
स्तभ्नवावहै / स्तभ्नावहै
स्तभ्नवामहै / स्तभ्नामहै