स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्नुते / स्तभ्नीते
स्तभ्नुवाते / स्तभ्नाते
स्तभ्नुवते / स्तभ्नते
मध्यम
स्तभ्नुषे / स्तभ्नीषे
स्तभ्नुवाथे / स्तभ्नाथे
स्तभ्नुध्वे / स्तभ्नीध्वे
उत्तम
स्तभ्नुवे / स्तभ्ने
स्तभ्नुवहे / स्तभ्नीवहे
स्तभ्नुमहे / स्तभ्नीमहे