स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तभ्नोत् / अस्तभ्नोद् / अस्तभ्नात् / अस्तभ्नाद्
अस्तभ्नुताम् / अस्तभ्नीताम्
अस्तभ्नुवन् / अस्तभ्नन्
मध्यम
अस्तभ्नोः / अस्तभ्नाः
अस्तभ्नुतम् / अस्तभ्नीतम्
अस्तभ्नुत / अस्तभ्नीत
उत्तम
अस्तभ्नवम् / अस्तभ्नाम्
अस्तभ्नुव / अस्तभ्नीव
अस्तभ्नुम / अस्तभ्नीम