स्तम्भ् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ष्टभिँ प्रतिबन्धे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तम्भेत
स्तम्भेयाताम्
स्तम्भेरन्
मध्यम
स्तम्भेथाः
स्तम्भेयाथाम्
स्तम्भेध्वम्
उत्तम
स्तम्भेय
स्तम्भेवहि
स्तम्भेमहि