स्तम्भ् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

ष्टभिँ प्रतिबन्धे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तम्भिष्यते
स्तम्भिष्येते
स्तम्भिष्यन्ते
मध्यम
स्तम्भिष्यसे
स्तम्भिष्येथे
स्तम्भिष्यध्वे
उत्तम
स्तम्भिष्ये
स्तम्भिष्यावहे
स्तम्भिष्यामहे