स्तम्भ् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ष्टभिँ प्रतिबन्धे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तम्भिषीष्ट
स्तम्भिषीयास्ताम्
स्तम्भिषीरन्
मध्यम
स्तम्भिषीष्ठाः
स्तम्भिषीयास्थाम्
स्तम्भिषीध्वम्
उत्तम
स्तम्भिषीय
स्तम्भिषीवहि
स्तम्भिषीमहि