स्तक् धातुरूपाणि - ष्टकँ प्रतिघाते प्रतीघाते - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तकति
स्तकतः
स्तकन्ति
मध्यम
स्तकसि
स्तकथः
स्तकथ
उत्तम
स्तकामि
स्तकावः
स्तकामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्ताक
तस्तकतुः
तस्तकुः
मध्यम
तस्तकिथ
तस्तकथुः
तस्तक
उत्तम
तस्तक / तस्ताक
तस्तकिव
तस्तकिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तकिता
स्तकितारौ
स्तकितारः
मध्यम
स्तकितासि
स्तकितास्थः
स्तकितास्थ
उत्तम
स्तकितास्मि
स्तकितास्वः
स्तकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तकिष्यति
स्तकिष्यतः
स्तकिष्यन्ति
मध्यम
स्तकिष्यसि
स्तकिष्यथः
स्तकिष्यथ
उत्तम
स्तकिष्यामि
स्तकिष्यावः
स्तकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तकतात् / स्तकताद् / स्तकतु
स्तकताम्
स्तकन्तु
मध्यम
स्तकतात् / स्तकताद् / स्तक
स्तकतम्
स्तकत
उत्तम
स्तकानि
स्तकाव
स्तकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तकत् / अस्तकद्
अस्तकताम्
अस्तकन्
मध्यम
अस्तकः
अस्तकतम्
अस्तकत
उत्तम
अस्तकम्
अस्तकाव
अस्तकाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तकेत् / स्तकेद्
स्तकेताम्
स्तकेयुः
मध्यम
स्तकेः
स्तकेतम्
स्तकेत
उत्तम
स्तकेयम्
स्तकेव
स्तकेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तक्यात् / स्तक्याद्
स्तक्यास्ताम्
स्तक्यासुः
मध्यम
स्तक्याः
स्तक्यास्तम्
स्तक्यास्त
उत्तम
स्तक्यासम्
स्तक्यास्व
स्तक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्ताकिष्टाम् / अस्तकिष्टाम्
अस्ताकिषुः / अस्तकिषुः
मध्यम
अस्ताकीः / अस्तकीः
अस्ताकिष्टम् / अस्तकिष्टम्
अस्ताकिष्ट / अस्तकिष्ट
उत्तम
अस्ताकिषम् / अस्तकिषम्
अस्ताकिष्व / अस्तकिष्व
अस्ताकिष्म / अस्तकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तकिष्यत् / अस्तकिष्यद्
अस्तकिष्यताम्
अस्तकिष्यन्
मध्यम
अस्तकिष्यः
अस्तकिष्यतम्
अस्तकिष्यत
उत्तम
अस्तकिष्यम्
अस्तकिष्याव
अस्तकिष्याम