स्खल् धातुरूपाणि

स्खलँ सञ्चलने मित् इति भोजः ०९३१ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्खलति
स्खलतः
स्खलन्ति
मध्यम
स्खलसि
स्खलथः
स्खलथ
उत्तम
स्खलामि
स्खलावः
स्खलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चस्खाल
चस्खलतुः
चस्खलुः
मध्यम
चस्खलिथ
चस्खलथुः
चस्खल
उत्तम
चस्खल / चस्खाल
चस्खलिव
चस्खलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्खलिता
स्खलितारौ
स्खलितारः
मध्यम
स्खलितासि
स्खलितास्थः
स्खलितास्थ
उत्तम
स्खलितास्मि
स्खलितास्वः
स्खलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्खलिष्यति
स्खलिष्यतः
स्खलिष्यन्ति
मध्यम
स्खलिष्यसि
स्खलिष्यथः
स्खलिष्यथ
उत्तम
स्खलिष्यामि
स्खलिष्यावः
स्खलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्खलतात् / स्खलताद् / स्खलतु
स्खलताम्
स्खलन्तु
मध्यम
स्खलतात् / स्खलताद् / स्खल
स्खलतम्
स्खलत
उत्तम
स्खलानि
स्खलाव
स्खलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्खलत् / अस्खलद्
अस्खलताम्
अस्खलन्
मध्यम
अस्खलः
अस्खलतम्
अस्खलत
उत्तम
अस्खलम्
अस्खलाव
अस्खलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्खलेत् / स्खलेद्
स्खलेताम्
स्खलेयुः
मध्यम
स्खलेः
स्खलेतम्
स्खलेत
उत्तम
स्खलेयम्
स्खलेव
स्खलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्खल्यात् / स्खल्याद्
स्खल्यास्ताम्
स्खल्यासुः
मध्यम
स्खल्याः
स्खल्यास्तम्
स्खल्यास्त
उत्तम
स्खल्यासम्
स्खल्यास्व
स्खल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्खालीत् / अस्खालीद्
अस्खालिष्टाम्
अस्खालिषुः
मध्यम
अस्खालीः
अस्खालिष्टम्
अस्खालिष्ट
उत्तम
अस्खालिषम्
अस्खालिष्व
अस्खालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्खलिष्यत् / अस्खलिष्यद्
अस्खलिष्यताम्
अस्खलिष्यन्
मध्यम
अस्खलिष्यः
अस्खलिष्यतम्
अस्खलिष्यत
उत्तम
अस्खलिष्यम्
अस्खलिष्याव
अस्खलिष्याम