स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दते
स्कुन्देते
स्कुन्दन्ते
मध्यम
स्कुन्दसे
स्कुन्देथे
स्कुन्दध्वे
उत्तम
स्कुन्दे
स्कुन्दावहे
स्कुन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दे
चुस्कुन्दाते
चुस्कुन्दिरे
मध्यम
चुस्कुन्दिषे
चुस्कुन्दाथे
चुस्कुन्दिध्वे
उत्तम
चुस्कुन्दे
चुस्कुन्दिवहे
चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिता
स्कुन्दितारौ
स्कुन्दितारः
मध्यम
स्कुन्दितासे
स्कुन्दितासाथे
स्कुन्दिताध्वे
उत्तम
स्कुन्दिताहे
स्कुन्दितास्वहे
स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिष्यते
स्कुन्दिष्येते
स्कुन्दिष्यन्ते
मध्यम
स्कुन्दिष्यसे
स्कुन्दिष्येथे
स्कुन्दिष्यध्वे
उत्तम
स्कुन्दिष्ये
स्कुन्दिष्यावहे
स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दताम्
स्कुन्देताम्
स्कुन्दन्ताम्
मध्यम
स्कुन्दस्व
स्कुन्देथाम्
स्कुन्दध्वम्
उत्तम
स्कुन्दै
स्कुन्दावहै
स्कुन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्दत
अस्कुन्देताम्
अस्कुन्दन्त
मध्यम
अस्कुन्दथाः
अस्कुन्देथाम्
अस्कुन्दध्वम्
उत्तम
अस्कुन्दे
अस्कुन्दावहि
अस्कुन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्देत
स्कुन्देयाताम्
स्कुन्देरन्
मध्यम
स्कुन्देथाः
स्कुन्देयाथाम्
स्कुन्देध्वम्
उत्तम
स्कुन्देय
स्कुन्देवहि
स्कुन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिषीष्ट
स्कुन्दिषीयास्ताम्
स्कुन्दिषीरन्
मध्यम
स्कुन्दिषीष्ठाः
स्कुन्दिषीयास्थाम्
स्कुन्दिषीध्वम्
उत्तम
स्कुन्दिषीय
स्कुन्दिषीवहि
स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्दिष्ट
अस्कुन्दिषाताम्
अस्कुन्दिषत
मध्यम
अस्कुन्दिष्ठाः
अस्कुन्दिषाथाम्
अस्कुन्दिढ्वम्
उत्तम
अस्कुन्दिषि
अस्कुन्दिष्वहि
अस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्दिष्यत
अस्कुन्दिष्येताम्
अस्कुन्दिष्यन्त
मध्यम
अस्कुन्दिष्यथाः
अस्कुन्दिष्येथाम्
अस्कुन्दिष्यध्वम्
उत्तम
अस्कुन्दिष्ये
अस्कुन्दिष्यावहि
अस्कुन्दिष्यामहि