स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्द्यते
स्कुन्द्येते
स्कुन्द्यन्ते
मध्यम
स्कुन्द्यसे
स्कुन्द्येथे
स्कुन्द्यध्वे
उत्तम
स्कुन्द्ये
स्कुन्द्यावहे
स्कुन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दे
चुस्कुन्दाते
चुस्कुन्दिरे
मध्यम
चुस्कुन्दिषे
चुस्कुन्दाथे
चुस्कुन्दिध्वे
उत्तम
चुस्कुन्दे
चुस्कुन्दिवहे
चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिता
स्कुन्दितारौ
स्कुन्दितारः
मध्यम
स्कुन्दितासे
स्कुन्दितासाथे
स्कुन्दिताध्वे
उत्तम
स्कुन्दिताहे
स्कुन्दितास्वहे
स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिष्यते
स्कुन्दिष्येते
स्कुन्दिष्यन्ते
मध्यम
स्कुन्दिष्यसे
स्कुन्दिष्येथे
स्कुन्दिष्यध्वे
उत्तम
स्कुन्दिष्ये
स्कुन्दिष्यावहे
स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्द्यताम्
स्कुन्द्येताम्
स्कुन्द्यन्ताम्
मध्यम
स्कुन्द्यस्व
स्कुन्द्येथाम्
स्कुन्द्यध्वम्
उत्तम
स्कुन्द्यै
स्कुन्द्यावहै
स्कुन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्द्यत
अस्कुन्द्येताम्
अस्कुन्द्यन्त
मध्यम
अस्कुन्द्यथाः
अस्कुन्द्येथाम्
अस्कुन्द्यध्वम्
उत्तम
अस्कुन्द्ये
अस्कुन्द्यावहि
अस्कुन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्द्येत
स्कुन्द्येयाताम्
स्कुन्द्येरन्
मध्यम
स्कुन्द्येथाः
स्कुन्द्येयाथाम्
स्कुन्द्येध्वम्
उत्तम
स्कुन्द्येय
स्कुन्द्येवहि
स्कुन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कुन्दिषीष्ट
स्कुन्दिषीयास्ताम्
स्कुन्दिषीरन्
मध्यम
स्कुन्दिषीष्ठाः
स्कुन्दिषीयास्थाम्
स्कुन्दिषीध्वम्
उत्तम
स्कुन्दिषीय
स्कुन्दिषीवहि
स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्दि
अस्कुन्दिषाताम्
अस्कुन्दिषत
मध्यम
अस्कुन्दिष्ठाः
अस्कुन्दिषाथाम्
अस्कुन्दिढ्वम्
उत्तम
अस्कुन्दिषि
अस्कुन्दिष्वहि
अस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कुन्दिष्यत
अस्कुन्दिष्येताम्
अस्कुन्दिष्यन्त
मध्यम
अस्कुन्दिष्यथाः
अस्कुन्दिष्येथाम्
अस्कुन्दिष्यध्वम्
उत्तम
अस्कुन्दिष्ये
अस्कुन्दिष्यावहि
अस्कुन्दिष्यामहि