सेव् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

षेवृँ सेवने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेविषीष्ट
सेविषीयास्ताम्
सेविषीरन्
मध्यम
सेविषीष्ठाः
सेविषीयास्थाम्
सेविषीढ्वम् / सेविषीध्वम्
उत्तम
सेविषीय
सेविषीवहि
सेविषीमहि