सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृम्भेत् / सृम्भेद्
सृम्भेताम्
सृम्भेयुः
मध्यम
सृम्भेः
सृम्भेतम्
सृम्भेत
उत्तम
सृम्भेयम्
सृम्भेव
सृम्भेम