सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृम्भिष्यति
सृम्भिष्यतः
सृम्भिष्यन्ति
मध्यम
सृम्भिष्यसि
सृम्भिष्यथः
सृम्भिष्यथ
उत्तम
सृम्भिष्यामि
सृम्भिष्यावः
सृम्भिष्यामः