सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृम्भिता
सृम्भितारौ
सृम्भितारः
मध्यम
सृम्भितासि
सृम्भितास्थः
सृम्भितास्थ
उत्तम
सृम्भितास्मि
सृम्भितास्वः
सृम्भितास्मः