सृभ् धातुरूपाणि - षृभुँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृभ्यात् / सृभ्याद्
सृभ्यास्ताम्
सृभ्यासुः
मध्यम
सृभ्याः
सृभ्यास्तम्
सृभ्यास्त
उत्तम
सृभ्यासम्
सृभ्यास्व
सृभ्यास्म