सृप् धातुरूपाणि

सृपॢँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्पति
सर्पतः
सर्पन्ति
मध्यम
सर्पसि
सर्पथः
सर्पथ
उत्तम
सर्पामि
सर्पावः
सर्पामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससर्प
ससृपतुः
ससृपुः
मध्यम
ससर्पिथ
ससृपथुः
ससृप
उत्तम
ससर्प
ससृपिव
ससृपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रप्ता / सर्प्ता
स्रप्तारौ / सर्प्तारौ
स्रप्तारः / सर्प्तारः
मध्यम
स्रप्तासि / सर्प्तासि
स्रप्तास्थः / सर्प्तास्थः
स्रप्तास्थ / सर्प्तास्थ
उत्तम
स्रप्तास्मि / सर्प्तास्मि
स्रप्तास्वः / सर्प्तास्वः
स्रप्तास्मः / सर्प्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्रप्स्यति / सर्प्स्यति
स्रप्स्यतः / सर्प्स्यतः
स्रप्स्यन्ति / सर्प्स्यन्ति
मध्यम
स्रप्स्यसि / सर्प्स्यसि
स्रप्स्यथः / सर्प्स्यथः
स्रप्स्यथ / सर्प्स्यथ
उत्तम
स्रप्स्यामि / सर्प्स्यामि
स्रप्स्यावः / सर्प्स्यावः
स्रप्स्यामः / सर्प्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्पतात् / सर्पताद् / सर्पतु
सर्पताम्
सर्पन्तु
मध्यम
सर्पतात् / सर्पताद् / सर्प
सर्पतम्
सर्पत
उत्तम
सर्पाणि
सर्पाव
सर्पाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्पत् / असर्पद्
असर्पताम्
असर्पन्
मध्यम
असर्पः
असर्पतम्
असर्पत
उत्तम
असर्पम्
असर्पाव
असर्पाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्पेत् / सर्पेद्
सर्पेताम्
सर्पेयुः
मध्यम
सर्पेः
सर्पेतम्
सर्पेत
उत्तम
सर्पेयम्
सर्पेव
सर्पेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सृप्यात् / सृप्याद्
सृप्यास्ताम्
सृप्यासुः
मध्यम
सृप्याः
सृप्यास्तम्
सृप्यास्त
उत्तम
सृप्यासम्
सृप्यास्व
सृप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असृपत् / असृपद्
असृपताम्
असृपन्
मध्यम
असृपः
असृपतम्
असृपत
उत्तम
असृपम्
असृपाव
असृपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्रप्स्यताम् / असर्प्स्यताम्
अस्रप्स्यन् / असर्प्स्यन्
मध्यम
अस्रप्स्यः / असर्प्स्यः
अस्रप्स्यतम् / असर्प्स्यतम्
अस्रप्स्यत / असर्प्स्यत
उत्तम
अस्रप्स्यम् / असर्प्स्यम्
अस्रप्स्याव / असर्प्स्याव
अस्रप्स्याम / असर्प्स्याम