सू धातुरूपाणि

षूङ् प्राणिगर्भविमोचने - अदादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूते
सुवाते
सुवते
मध्यम
सूषे
सुवाथे
सूध्वे
उत्तम
सुवे
सूवहे
सूमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषुवे
सुषुवाते
सुषुविरे
मध्यम
सुषुविषे
सुषुवाथे
सुषुविढ्वे / सुषुविध्वे
उत्तम
सुषुवे
सुषुविवहे
सुषुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सविता / सोता
सवितारौ / सोतारौ
सवितारः / सोतारः
मध्यम
सवितासे / सोतासे
सवितासाथे / सोतासाथे
सविताध्वे / सोताध्वे
उत्तम
सविताहे / सोताहे
सवितास्वहे / सोतास्वहे
सवितास्महे / सोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सविष्यते / सोष्यते
सविष्येते / सोष्येते
सविष्यन्ते / सोष्यन्ते
मध्यम
सविष्यसे / सोष्यसे
सविष्येथे / सोष्येथे
सविष्यध्वे / सोष्यध्वे
उत्तम
सविष्ये / सोष्ये
सविष्यावहे / सोष्यावहे
सविष्यामहे / सोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूताम्
सुवाताम्
सुवताम्
मध्यम
सूष्व
सुवाथाम्
सूध्वम्
उत्तम
सुवै
सुवावहै
सुवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत
असुवाताम्
असुवत
मध्यम
असूथाः
असुवाथाम्
असूध्वम्
उत्तम
असुवि
असूवहि
असूमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवीत
सुवीयाताम्
सुवीरन्
मध्यम
सुवीथाः
सुवीयाथाम्
सुवीध्वम्
उत्तम
सुवीय
सुवीवहि
सुवीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सविषीष्ट / सोषीष्ट
सविषीयास्ताम् / सोषीयास्ताम्
सविषीरन् / सोषीरन्
मध्यम
सविषीष्ठाः / सोषीष्ठाः
सविषीयास्थाम् / सोषीयास्थाम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
सविषीय / सोषीय
सविषीवहि / सोषीवहि
सविषीमहि / सोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असविष्ट / असोष्ट
असविषाताम् / असोषाताम्
असविषत / असोषत
मध्यम
असविष्ठाः / असोष्ठाः
असविषाथाम् / असोषाथाम्
असविढ्वम् / असविध्वम् / असोढ्वम्
उत्तम
असविषि / असोषि
असविष्वहि / असोष्वहि
असविष्महि / असोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असविष्यत / असोष्यत
असविष्येताम् / असोष्येताम्
असविष्यन्त / असोष्यन्त
मध्यम
असविष्यथाः / असोष्यथाः
असविष्येथाम् / असोष्येथाम्
असविष्यध्वम् / असोष्यध्वम्
उत्तम
असविष्ये / असोष्ये
असविष्यावहि / असोष्यावहि
असविष्यामहि / असोष्यामहि