सू धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सविषीष्ट / सोषीष्ट
सविषीयास्ताम् / सोषीयास्ताम्
सविषीरन् / सोषीरन्
मध्यम
सविषीष्ठाः / सोषीष्ठाः
सविषीयास्थाम् / सोषीयास्थाम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
सविषीय / सोषीय
सविषीवहि / सोषीवहि
सविषीमहि / सोषीमहि