सूर्क्ष् धातुरूपाणि - सूर्क्षँ आदरे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षति
सूर्क्षतः
सूर्क्षन्ति
मध्यम
सूर्क्षसि
सूर्क्षथः
सूर्क्षथ
उत्तम
सूर्क्षामि
सूर्क्षावः
सूर्क्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुसूर्क्ष
सुसूर्क्षतुः
सुसूर्क्षुः
मध्यम
सुसूर्क्षिथ
सुसूर्क्षथुः
सुसूर्क्ष
उत्तम
सुसूर्क्ष
सुसूर्क्षिव
सुसूर्क्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षिता
सूर्क्षितारौ
सूर्क्षितारः
मध्यम
सूर्क्षितासि
सूर्क्षितास्थः
सूर्क्षितास्थ
उत्तम
सूर्क्षितास्मि
सूर्क्षितास्वः
सूर्क्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षिष्यति
सूर्क्षिष्यतः
सूर्क्षिष्यन्ति
मध्यम
सूर्क्षिष्यसि
सूर्क्षिष्यथः
सूर्क्षिष्यथ
उत्तम
सूर्क्षिष्यामि
सूर्क्षिष्यावः
सूर्क्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षतात् / सूर्क्षताद् / सूर्क्षतु
सूर्क्षताम्
सूर्क्षन्तु
मध्यम
सूर्क्षतात् / सूर्क्षताद् / सूर्क्ष
सूर्क्षतम्
सूर्क्षत
उत्तम
सूर्क्षाणि
सूर्क्षाव
सूर्क्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्षत् / असूर्क्षद्
असूर्क्षताम्
असूर्क्षन्
मध्यम
असूर्क्षः
असूर्क्षतम्
असूर्क्षत
उत्तम
असूर्क्षम्
असूर्क्षाव
असूर्क्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षेत् / सूर्क्षेद्
सूर्क्षेताम्
सूर्क्षेयुः
मध्यम
सूर्क्षेः
सूर्क्षेतम्
सूर्क्षेत
उत्तम
सूर्क्षेयम्
सूर्क्षेव
सूर्क्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्ष्यात् / सूर्क्ष्याद्
सूर्क्ष्यास्ताम्
सूर्क्ष्यासुः
मध्यम
सूर्क्ष्याः
सूर्क्ष्यास्तम्
सूर्क्ष्यास्त
उत्तम
सूर्क्ष्यासम्
सूर्क्ष्यास्व
सूर्क्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्षीत् / असूर्क्षीद्
असूर्क्षिष्टाम्
असूर्क्षिषुः
मध्यम
असूर्क्षीः
असूर्क्षिष्टम्
असूर्क्षिष्ट
उत्तम
असूर्क्षिषम्
असूर्क्षिष्व
असूर्क्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्षिष्यत् / असूर्क्षिष्यद्
असूर्क्षिष्यताम्
असूर्क्षिष्यन्
मध्यम
असूर्क्षिष्यः
असूर्क्षिष्यतम्
असूर्क्षिष्यत
उत्तम
असूर्क्षिष्यम्
असूर्क्षिष्याव
असूर्क्षिष्याम