सूर्क्ष् धातुरूपाणि - सूर्क्षँ आदरे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सूर्क्ष्यात् / सूर्क्ष्याद्
सूर्क्ष्यास्ताम्
सूर्क्ष्यासुः
मध्यम
सूर्क्ष्याः
सूर्क्ष्यास्तम्
सूर्क्ष्यास्त
उत्तम
सूर्क्ष्यासम्
सूर्क्ष्यास्व
सूर्क्ष्यास्म